Declension table of ?pāragāmin

Deva

NeuterSingularDualPlural
Nominativepāragāmi pāragāmiṇī pāragāmīṇi
Vocativepāragāmin pāragāmi pāragāmiṇī pāragāmīṇi
Accusativepāragāmi pāragāmiṇī pāragāmīṇi
Instrumentalpāragāmiṇā pāragāmibhyām pāragāmibhiḥ
Dativepāragāmiṇe pāragāmibhyām pāragāmibhyaḥ
Ablativepāragāmiṇaḥ pāragāmibhyām pāragāmibhyaḥ
Genitivepāragāmiṇaḥ pāragāmiṇoḥ pāragāmiṇām
Locativepāragāmiṇi pāragāmiṇoḥ pāragāmiṣu

Compound pāragāmi -

Adverb -pāragāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria