Declension table of ?pāragāmin

Deva

MasculineSingularDualPlural
Nominativepāragāmī pāragāmiṇau pāragāmiṇaḥ
Vocativepāragāmin pāragāmiṇau pāragāmiṇaḥ
Accusativepāragāmiṇam pāragāmiṇau pāragāmiṇaḥ
Instrumentalpāragāmiṇā pāragāmibhyām pāragāmibhiḥ
Dativepāragāmiṇe pāragāmibhyām pāragāmibhyaḥ
Ablativepāragāmiṇaḥ pāragāmibhyām pāragāmibhyaḥ
Genitivepāragāmiṇaḥ pāragāmiṇoḥ pāragāmiṇām
Locativepāragāmiṇi pāragāmiṇoḥ pāragāmiṣu

Compound pāragāmi -

Adverb -pāragāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria