Declension table of ?pāragāmiṇī

Deva

FeminineSingularDualPlural
Nominativepāragāmiṇī pāragāmiṇyau pāragāmiṇyaḥ
Vocativepāragāmiṇi pāragāmiṇyau pāragāmiṇyaḥ
Accusativepāragāmiṇīm pāragāmiṇyau pāragāmiṇīḥ
Instrumentalpāragāmiṇyā pāragāmiṇībhyām pāragāmiṇībhiḥ
Dativepāragāmiṇyai pāragāmiṇībhyām pāragāmiṇībhyaḥ
Ablativepāragāmiṇyāḥ pāragāmiṇībhyām pāragāmiṇībhyaḥ
Genitivepāragāmiṇyāḥ pāragāmiṇyoḥ pāragāmiṇīnām
Locativepāragāmiṇyām pāragāmiṇyoḥ pāragāmiṇīṣu

Compound pāragāmiṇi - pāragāmiṇī -

Adverb -pāragāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria