Declension table of ?pāradhvaja

Deva

MasculineSingularDualPlural
Nominativepāradhvajaḥ pāradhvajau pāradhvajāḥ
Vocativepāradhvaja pāradhvajau pāradhvajāḥ
Accusativepāradhvajam pāradhvajau pāradhvajān
Instrumentalpāradhvajena pāradhvajābhyām pāradhvajaiḥ pāradhvajebhiḥ
Dativepāradhvajāya pāradhvajābhyām pāradhvajebhyaḥ
Ablativepāradhvajāt pāradhvajābhyām pāradhvajebhyaḥ
Genitivepāradhvajasya pāradhvajayoḥ pāradhvajānām
Locativepāradhvaje pāradhvajayoḥ pāradhvajeṣu

Compound pāradhvaja -

Adverb -pāradhvajam -pāradhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria