Declension table of ?pāradhenuka

Deva

MasculineSingularDualPlural
Nominativepāradhenukaḥ pāradhenukau pāradhenukāḥ
Vocativepāradhenuka pāradhenukau pāradhenukāḥ
Accusativepāradhenukam pāradhenukau pāradhenukān
Instrumentalpāradhenukena pāradhenukābhyām pāradhenukaiḥ pāradhenukebhiḥ
Dativepāradhenukāya pāradhenukābhyām pāradhenukebhyaḥ
Ablativepāradhenukāt pāradhenukābhyām pāradhenukebhyaḥ
Genitivepāradhenukasya pāradhenukayoḥ pāradhenukānām
Locativepāradhenuke pāradhenukayoḥ pāradhenukeṣu

Compound pāradhenuka -

Adverb -pāradhenukam -pāradhenukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria