Declension table of ?pāradeśya

Deva

MasculineSingularDualPlural
Nominativepāradeśyaḥ pāradeśyau pāradeśyāḥ
Vocativepāradeśya pāradeśyau pāradeśyāḥ
Accusativepāradeśyam pāradeśyau pāradeśyān
Instrumentalpāradeśyena pāradeśyābhyām pāradeśyaiḥ pāradeśyebhiḥ
Dativepāradeśyāya pāradeśyābhyām pāradeśyebhyaḥ
Ablativepāradeśyāt pāradeśyābhyām pāradeśyebhyaḥ
Genitivepāradeśyasya pāradeśyayoḥ pāradeśyānām
Locativepāradeśye pāradeśyayoḥ pāradeśyeṣu

Compound pāradeśya -

Adverb -pāradeśyam -pāradeśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria