Declension table of ?pāradatva

Deva

NeuterSingularDualPlural
Nominativepāradatvam pāradatve pāradatvāni
Vocativepāradatva pāradatve pāradatvāni
Accusativepāradatvam pāradatve pāradatvāni
Instrumentalpāradatvena pāradatvābhyām pāradatvaiḥ
Dativepāradatvāya pāradatvābhyām pāradatvebhyaḥ
Ablativepāradatvāt pāradatvābhyām pāradatvebhyaḥ
Genitivepāradatvasya pāradatvayoḥ pāradatvānām
Locativepāradatve pāradatvayoḥ pāradatveṣu

Compound pāradatva -

Adverb -pāradatvam -pāradatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria