Declension table of ?pāradarśanā

Deva

FeminineSingularDualPlural
Nominativepāradarśanā pāradarśane pāradarśanāḥ
Vocativepāradarśane pāradarśane pāradarśanāḥ
Accusativepāradarśanām pāradarśane pāradarśanāḥ
Instrumentalpāradarśanayā pāradarśanābhyām pāradarśanābhiḥ
Dativepāradarśanāyai pāradarśanābhyām pāradarśanābhyaḥ
Ablativepāradarśanāyāḥ pāradarśanābhyām pāradarśanābhyaḥ
Genitivepāradarśanāyāḥ pāradarśanayoḥ pāradarśanānām
Locativepāradarśanāyām pāradarśanayoḥ pāradarśanāsu

Adverb -pāradarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria