Declension table of ?pāradarśana

Deva

NeuterSingularDualPlural
Nominativepāradarśanam pāradarśane pāradarśanāni
Vocativepāradarśana pāradarśane pāradarśanāni
Accusativepāradarśanam pāradarśane pāradarśanāni
Instrumentalpāradarśanena pāradarśanābhyām pāradarśanaiḥ
Dativepāradarśanāya pāradarśanābhyām pāradarśanebhyaḥ
Ablativepāradarśanāt pāradarśanābhyām pāradarśanebhyaḥ
Genitivepāradarśanasya pāradarśanayoḥ pāradarśanānām
Locativepāradarśane pāradarśanayoḥ pāradarśaneṣu

Compound pāradarśana -

Adverb -pāradarśanam -pāradarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria