Declension table of ?pāradarśana

Deva

MasculineSingularDualPlural
Nominativepāradarśanaḥ pāradarśanau pāradarśanāḥ
Vocativepāradarśana pāradarśanau pāradarśanāḥ
Accusativepāradarśanam pāradarśanau pāradarśanān
Instrumentalpāradarśanena pāradarśanābhyām pāradarśanaiḥ pāradarśanebhiḥ
Dativepāradarśanāya pāradarśanābhyām pāradarśanebhyaḥ
Ablativepāradarśanāt pāradarśanābhyām pāradarśanebhyaḥ
Genitivepāradarśanasya pāradarśanayoḥ pāradarśanānām
Locativepāradarśane pāradarśanayoḥ pāradarśaneṣu

Compound pāradarśana -

Adverb -pāradarśanam -pāradarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria