Declension table of ?pāradarśakā

Deva

FeminineSingularDualPlural
Nominativepāradarśakā pāradarśake pāradarśakāḥ
Vocativepāradarśake pāradarśake pāradarśakāḥ
Accusativepāradarśakām pāradarśake pāradarśakāḥ
Instrumentalpāradarśakayā pāradarśakābhyām pāradarśakābhiḥ
Dativepāradarśakāyai pāradarśakābhyām pāradarśakābhyaḥ
Ablativepāradarśakāyāḥ pāradarśakābhyām pāradarśakābhyaḥ
Genitivepāradarśakāyāḥ pāradarśakayoḥ pāradarśakānām
Locativepāradarśakāyām pāradarśakayoḥ pāradarśakāsu

Adverb -pāradarśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria