Declension table of ?pāradarśaka

Deva

MasculineSingularDualPlural
Nominativepāradarśakaḥ pāradarśakau pāradarśakāḥ
Vocativepāradarśaka pāradarśakau pāradarśakāḥ
Accusativepāradarśakam pāradarśakau pāradarśakān
Instrumentalpāradarśakena pāradarśakābhyām pāradarśakaiḥ pāradarśakebhiḥ
Dativepāradarśakāya pāradarśakābhyām pāradarśakebhyaḥ
Ablativepāradarśakāt pāradarśakābhyām pāradarśakebhyaḥ
Genitivepāradarśakasya pāradarśakayoḥ pāradarśakānām
Locativepāradarśake pāradarśakayoḥ pāradarśakeṣu

Compound pāradarśaka -

Adverb -pāradarśakam -pāradarśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria