Declension table of ?pāradā

Deva

FeminineSingularDualPlural
Nominativepāradā pārade pāradāḥ
Vocativepārade pārade pāradāḥ
Accusativepāradām pārade pāradāḥ
Instrumentalpāradayā pāradābhyām pāradābhiḥ
Dativepāradāyai pāradābhyām pāradābhyaḥ
Ablativepāradāyāḥ pāradābhyām pāradābhyaḥ
Genitivepāradāyāḥ pāradayoḥ pāradānām
Locativepāradāyām pāradayoḥ pāradāsu

Adverb -pāradam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria