Declension table of ?pāradaṇḍaka

Deva

MasculineSingularDualPlural
Nominativepāradaṇḍakaḥ pāradaṇḍakau pāradaṇḍakāḥ
Vocativepāradaṇḍaka pāradaṇḍakau pāradaṇḍakāḥ
Accusativepāradaṇḍakam pāradaṇḍakau pāradaṇḍakān
Instrumentalpāradaṇḍakena pāradaṇḍakābhyām pāradaṇḍakaiḥ pāradaṇḍakebhiḥ
Dativepāradaṇḍakāya pāradaṇḍakābhyām pāradaṇḍakebhyaḥ
Ablativepāradaṇḍakāt pāradaṇḍakābhyām pāradaṇḍakebhyaḥ
Genitivepāradaṇḍakasya pāradaṇḍakayoḥ pāradaṇḍakānām
Locativepāradaṇḍake pāradaṇḍakayoḥ pāradaṇḍakeṣu

Compound pāradaṇḍaka -

Adverb -pāradaṇḍakam -pāradaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria