Declension table of ?pārada

Deva

MasculineSingularDualPlural
Nominativepāradaḥ pāradau pāradāḥ
Vocativepārada pāradau pāradāḥ
Accusativepāradam pāradau pāradān
Instrumentalpāradena pāradābhyām pāradaiḥ pāradebhiḥ
Dativepāradāya pāradābhyām pāradebhyaḥ
Ablativepāradāt pāradābhyām pāradebhyaḥ
Genitivepāradasya pāradayoḥ pāradānām
Locativepārade pāradayoḥ pāradeṣu

Compound pārada -

Adverb -pāradam -pāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria