Declension table of ?pārabhṛtīyā

Deva

FeminineSingularDualPlural
Nominativepārabhṛtīyā pārabhṛtīye pārabhṛtīyāḥ
Vocativepārabhṛtīye pārabhṛtīye pārabhṛtīyāḥ
Accusativepārabhṛtīyām pārabhṛtīye pārabhṛtīyāḥ
Instrumentalpārabhṛtīyayā pārabhṛtīyābhyām pārabhṛtīyābhiḥ
Dativepārabhṛtīyāyai pārabhṛtīyābhyām pārabhṛtīyābhyaḥ
Ablativepārabhṛtīyāyāḥ pārabhṛtīyābhyām pārabhṛtīyābhyaḥ
Genitivepārabhṛtīyāyāḥ pārabhṛtīyayoḥ pārabhṛtīyānām
Locativepārabhṛtīyāyām pārabhṛtīyayoḥ pārabhṛtīyāsu

Adverb -pārabhṛtīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria