Declension table of ?pārabhṛta

Deva

NeuterSingularDualPlural
Nominativepārabhṛtam pārabhṛte pārabhṛtāni
Vocativepārabhṛta pārabhṛte pārabhṛtāni
Accusativepārabhṛtam pārabhṛte pārabhṛtāni
Instrumentalpārabhṛtena pārabhṛtābhyām pārabhṛtaiḥ
Dativepārabhṛtāya pārabhṛtābhyām pārabhṛtebhyaḥ
Ablativepārabhṛtāt pārabhṛtābhyām pārabhṛtebhyaḥ
Genitivepārabhṛtasya pārabhṛtayoḥ pārabhṛtānām
Locativepārabhṛte pārabhṛtayoḥ pārabhṛteṣu

Compound pārabhṛta -

Adverb -pārabhṛtam -pārabhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria