Declension table of ?pārāśaryāyaṇa

Deva

MasculineSingularDualPlural
Nominativepārāśaryāyaṇaḥ pārāśaryāyaṇau pārāśaryāyaṇāḥ
Vocativepārāśaryāyaṇa pārāśaryāyaṇau pārāśaryāyaṇāḥ
Accusativepārāśaryāyaṇam pārāśaryāyaṇau pārāśaryāyaṇān
Instrumentalpārāśaryāyaṇena pārāśaryāyaṇābhyām pārāśaryāyaṇaiḥ pārāśaryāyaṇebhiḥ
Dativepārāśaryāyaṇāya pārāśaryāyaṇābhyām pārāśaryāyaṇebhyaḥ
Ablativepārāśaryāyaṇāt pārāśaryāyaṇābhyām pārāśaryāyaṇebhyaḥ
Genitivepārāśaryāyaṇasya pārāśaryāyaṇayoḥ pārāśaryāyaṇānām
Locativepārāśaryāyaṇe pārāśaryāyaṇayoḥ pārāśaryāyaṇeṣu

Compound pārāśaryāyaṇa -

Adverb -pārāśaryāyaṇam -pārāśaryāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria