Declension table of ?pārāśarīya

Deva

NeuterSingularDualPlural
Nominativepārāśarīyam pārāśarīye pārāśarīyāṇi
Vocativepārāśarīya pārāśarīye pārāśarīyāṇi
Accusativepārāśarīyam pārāśarīye pārāśarīyāṇi
Instrumentalpārāśarīyeṇa pārāśarīyābhyām pārāśarīyaiḥ
Dativepārāśarīyāya pārāśarīyābhyām pārāśarīyebhyaḥ
Ablativepārāśarīyāt pārāśarīyābhyām pārāśarīyebhyaḥ
Genitivepārāśarīyasya pārāśarīyayoḥ pārāśarīyāṇām
Locativepārāśarīye pārāśarīyayoḥ pārāśarīyeṣu

Compound pārāśarīya -

Adverb -pārāśarīyam -pārāśarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria