Declension table of ?pārāśarīvyākhyā

Deva

FeminineSingularDualPlural
Nominativepārāśarīvyākhyā pārāśarīvyākhye pārāśarīvyākhyāḥ
Vocativepārāśarīvyākhye pārāśarīvyākhye pārāśarīvyākhyāḥ
Accusativepārāśarīvyākhyām pārāśarīvyākhye pārāśarīvyākhyāḥ
Instrumentalpārāśarīvyākhyayā pārāśarīvyākhyābhyām pārāśarīvyākhyābhiḥ
Dativepārāśarīvyākhyāyai pārāśarīvyākhyābhyām pārāśarīvyākhyābhyaḥ
Ablativepārāśarīvyākhyāyāḥ pārāśarīvyākhyābhyām pārāśarīvyākhyābhyaḥ
Genitivepārāśarīvyākhyāyāḥ pārāśarīvyākhyayoḥ pārāśarīvyākhyāṇām
Locativepārāśarīvyākhyāyām pārāśarīvyākhyayoḥ pārāśarīvyākhyāsu

Adverb -pārāśarīvyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria