Declension table of ?pārāśarasūtra

Deva

NeuterSingularDualPlural
Nominativepārāśarasūtram pārāśarasūtre pārāśarasūtrāṇi
Vocativepārāśarasūtra pārāśarasūtre pārāśarasūtrāṇi
Accusativepārāśarasūtram pārāśarasūtre pārāśarasūtrāṇi
Instrumentalpārāśarasūtreṇa pārāśarasūtrābhyām pārāśarasūtraiḥ
Dativepārāśarasūtrāya pārāśarasūtrābhyām pārāśarasūtrebhyaḥ
Ablativepārāśarasūtrāt pārāśarasūtrābhyām pārāśarasūtrebhyaḥ
Genitivepārāśarasūtrasya pārāśarasūtrayoḥ pārāśarasūtrāṇām
Locativepārāśarasūtre pārāśarasūtrayoḥ pārāśarasūtreṣu

Compound pārāśarasūtra -

Adverb -pārāśarasūtram -pārāśarasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria