Declension table of ?pārāśarakalpikā

Deva

FeminineSingularDualPlural
Nominativepārāśarakalpikā pārāśarakalpike pārāśarakalpikāḥ
Vocativepārāśarakalpike pārāśarakalpike pārāśarakalpikāḥ
Accusativepārāśarakalpikām pārāśarakalpike pārāśarakalpikāḥ
Instrumentalpārāśarakalpikayā pārāśarakalpikābhyām pārāśarakalpikābhiḥ
Dativepārāśarakalpikāyai pārāśarakalpikābhyām pārāśarakalpikābhyaḥ
Ablativepārāśarakalpikāyāḥ pārāśarakalpikābhyām pārāśarakalpikābhyaḥ
Genitivepārāśarakalpikāyāḥ pārāśarakalpikayoḥ pārāśarakalpikānām
Locativepārāśarakalpikāyām pārāśarakalpikayoḥ pārāśarakalpikāsu

Adverb -pārāśarakalpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria