Declension table of ?pārāyaṇika

Deva

NeuterSingularDualPlural
Nominativepārāyaṇikam pārāyaṇike pārāyaṇikāni
Vocativepārāyaṇika pārāyaṇike pārāyaṇikāni
Accusativepārāyaṇikam pārāyaṇike pārāyaṇikāni
Instrumentalpārāyaṇikena pārāyaṇikābhyām pārāyaṇikaiḥ
Dativepārāyaṇikāya pārāyaṇikābhyām pārāyaṇikebhyaḥ
Ablativepārāyaṇikāt pārāyaṇikābhyām pārāyaṇikebhyaḥ
Genitivepārāyaṇikasya pārāyaṇikayoḥ pārāyaṇikānām
Locativepārāyaṇike pārāyaṇikayoḥ pārāyaṇikeṣu

Compound pārāyaṇika -

Adverb -pārāyaṇikam -pārāyaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria