Declension table of ?pārāyaṇīya

Deva

NeuterSingularDualPlural
Nominativepārāyaṇīyam pārāyaṇīye pārāyaṇīyāni
Vocativepārāyaṇīya pārāyaṇīye pārāyaṇīyāni
Accusativepārāyaṇīyam pārāyaṇīye pārāyaṇīyāni
Instrumentalpārāyaṇīyena pārāyaṇīyābhyām pārāyaṇīyaiḥ
Dativepārāyaṇīyāya pārāyaṇīyābhyām pārāyaṇīyebhyaḥ
Ablativepārāyaṇīyāt pārāyaṇīyābhyām pārāyaṇīyebhyaḥ
Genitivepārāyaṇīyasya pārāyaṇīyayoḥ pārāyaṇīyānām
Locativepārāyaṇīye pārāyaṇīyayoḥ pārāyaṇīyeṣu

Compound pārāyaṇīya -

Adverb -pārāyaṇīyam -pārāyaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria