Declension table of ?pārāyaṇavidhi

Deva

MasculineSingularDualPlural
Nominativepārāyaṇavidhiḥ pārāyaṇavidhī pārāyaṇavidhayaḥ
Vocativepārāyaṇavidhe pārāyaṇavidhī pārāyaṇavidhayaḥ
Accusativepārāyaṇavidhim pārāyaṇavidhī pārāyaṇavidhīn
Instrumentalpārāyaṇavidhinā pārāyaṇavidhibhyām pārāyaṇavidhibhiḥ
Dativepārāyaṇavidhaye pārāyaṇavidhibhyām pārāyaṇavidhibhyaḥ
Ablativepārāyaṇavidheḥ pārāyaṇavidhibhyām pārāyaṇavidhibhyaḥ
Genitivepārāyaṇavidheḥ pārāyaṇavidhyoḥ pārāyaṇavidhīnām
Locativepārāyaṇavidhau pārāyaṇavidhyoḥ pārāyaṇavidhiṣu

Compound pārāyaṇavidhi -

Adverb -pārāyaṇavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria