Declension table of ?pārāyaṇamāhātmya

Deva

NeuterSingularDualPlural
Nominativepārāyaṇamāhātmyam pārāyaṇamāhātmye pārāyaṇamāhātmyāni
Vocativepārāyaṇamāhātmya pārāyaṇamāhātmye pārāyaṇamāhātmyāni
Accusativepārāyaṇamāhātmyam pārāyaṇamāhātmye pārāyaṇamāhātmyāni
Instrumentalpārāyaṇamāhātmyena pārāyaṇamāhātmyābhyām pārāyaṇamāhātmyaiḥ
Dativepārāyaṇamāhātmyāya pārāyaṇamāhātmyābhyām pārāyaṇamāhātmyebhyaḥ
Ablativepārāyaṇamāhātmyāt pārāyaṇamāhātmyābhyām pārāyaṇamāhātmyebhyaḥ
Genitivepārāyaṇamāhātmyasya pārāyaṇamāhātmyayoḥ pārāyaṇamāhātmyānām
Locativepārāyaṇamāhātmye pārāyaṇamāhātmyayoḥ pārāyaṇamāhātmyeṣu

Compound pārāyaṇamāhātmya -

Adverb -pārāyaṇamāhātmyam -pārāyaṇamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria