Declension table of ?pārāvati

Deva

MasculineSingularDualPlural
Nominativepārāvatiḥ pārāvatī pārāvatayaḥ
Vocativepārāvate pārāvatī pārāvatayaḥ
Accusativepārāvatim pārāvatī pārāvatīn
Instrumentalpārāvatinā pārāvatibhyām pārāvatibhiḥ
Dativepārāvataye pārāvatibhyām pārāvatibhyaḥ
Ablativepārāvateḥ pārāvatibhyām pārāvatibhyaḥ
Genitivepārāvateḥ pārāvatyoḥ pārāvatīnām
Locativepārāvatau pārāvatyoḥ pārāvatiṣu

Compound pārāvati -

Adverb -pārāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria