Declension table of ?pārāvatapadī

Deva

FeminineSingularDualPlural
Nominativepārāvatapadī pārāvatapadyau pārāvatapadyaḥ
Vocativepārāvatapadi pārāvatapadyau pārāvatapadyaḥ
Accusativepārāvatapadīm pārāvatapadyau pārāvatapadīḥ
Instrumentalpārāvatapadyā pārāvatapadībhyām pārāvatapadībhiḥ
Dativepārāvatapadyai pārāvatapadībhyām pārāvatapadībhyaḥ
Ablativepārāvatapadyāḥ pārāvatapadībhyām pārāvatapadībhyaḥ
Genitivepārāvatapadyāḥ pārāvatapadyoḥ pārāvatapadīnām
Locativepārāvatapadyām pārāvatapadyoḥ pārāvatapadīṣu

Compound pārāvatapadi - pārāvatapadī -

Adverb -pārāvatapadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria