Declension table of ?pārāvatāśva

Deva

MasculineSingularDualPlural
Nominativepārāvatāśvaḥ pārāvatāśvau pārāvatāśvāḥ
Vocativepārāvatāśva pārāvatāśvau pārāvatāśvāḥ
Accusativepārāvatāśvam pārāvatāśvau pārāvatāśvān
Instrumentalpārāvatāśvena pārāvatāśvābhyām pārāvatāśvaiḥ pārāvatāśvebhiḥ
Dativepārāvatāśvāya pārāvatāśvābhyām pārāvatāśvebhyaḥ
Ablativepārāvatāśvāt pārāvatāśvābhyām pārāvatāśvebhyaḥ
Genitivepārāvatāśvasya pārāvatāśvayoḥ pārāvatāśvānām
Locativepārāvatāśve pārāvatāśvayoḥ pārāvatāśveṣu

Compound pārāvatāśva -

Adverb -pārāvatāśvam -pārāvatāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria