Declension table of ?pārāvatākhṣa

Deva

MasculineSingularDualPlural
Nominativepārāvatākhṣaḥ pārāvatākhṣau pārāvatākhṣāḥ
Vocativepārāvatākhṣa pārāvatākhṣau pārāvatākhṣāḥ
Accusativepārāvatākhṣam pārāvatākhṣau pārāvatākhṣān
Instrumentalpārāvatākhṣeṇa pārāvatākhṣābhyām pārāvatākhṣaiḥ pārāvatākhṣebhiḥ
Dativepārāvatākhṣāya pārāvatākhṣābhyām pārāvatākhṣebhyaḥ
Ablativepārāvatākhṣāt pārāvatākhṣābhyām pārāvatākhṣebhyaḥ
Genitivepārāvatākhṣasya pārāvatākhṣayoḥ pārāvatākhṣāṇām
Locativepārāvatākhṣe pārāvatākhṣayoḥ pārāvatākhṣeṣu

Compound pārāvatākhṣa -

Adverb -pārāvatākhṣam -pārāvatākhṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria