Declension table of ?pārāvatābha

Deva

MasculineSingularDualPlural
Nominativepārāvatābhaḥ pārāvatābhau pārāvatābhāḥ
Vocativepārāvatābha pārāvatābhau pārāvatābhāḥ
Accusativepārāvatābham pārāvatābhau pārāvatābhān
Instrumentalpārāvatābhena pārāvatābhābhyām pārāvatābhaiḥ pārāvatābhebhiḥ
Dativepārāvatābhāya pārāvatābhābhyām pārāvatābhebhyaḥ
Ablativepārāvatābhāt pārāvatābhābhyām pārāvatābhebhyaḥ
Genitivepārāvatābhasya pārāvatābhayoḥ pārāvatābhānām
Locativepārāvatābhe pārāvatābhayoḥ pārāvatābheṣu

Compound pārāvatābha -

Adverb -pārāvatābham -pārāvatābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria