Declension table of ?pārāvārīṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pārāvārīṇam | pārāvārīṇe | pārāvārīṇāni |
Vocative | pārāvārīṇa | pārāvārīṇe | pārāvārīṇāni |
Accusative | pārāvārīṇam | pārāvārīṇe | pārāvārīṇāni |
Instrumental | pārāvārīṇena | pārāvārīṇābhyām | pārāvārīṇaiḥ |
Dative | pārāvārīṇāya | pārāvārīṇābhyām | pārāvārīṇebhyaḥ |
Ablative | pārāvārīṇāt | pārāvārīṇābhyām | pārāvārīṇebhyaḥ |
Genitive | pārāvārīṇasya | pārāvārīṇayoḥ | pārāvārīṇānām |
Locative | pārāvārīṇe | pārāvārīṇayoḥ | pārāvārīṇeṣu |