Declension table of ?pārārthyanirṇaya

Deva

MasculineSingularDualPlural
Nominativepārārthyanirṇayaḥ pārārthyanirṇayau pārārthyanirṇayāḥ
Vocativepārārthyanirṇaya pārārthyanirṇayau pārārthyanirṇayāḥ
Accusativepārārthyanirṇayam pārārthyanirṇayau pārārthyanirṇayān
Instrumentalpārārthyanirṇayena pārārthyanirṇayābhyām pārārthyanirṇayaiḥ pārārthyanirṇayebhiḥ
Dativepārārthyanirṇayāya pārārthyanirṇayābhyām pārārthyanirṇayebhyaḥ
Ablativepārārthyanirṇayāt pārārthyanirṇayābhyām pārārthyanirṇayebhyaḥ
Genitivepārārthyanirṇayasya pārārthyanirṇayayoḥ pārārthyanirṇayānām
Locativepārārthyanirṇaye pārārthyanirṇayayoḥ pārārthyanirṇayeṣu

Compound pārārthyanirṇaya -

Adverb -pārārthyanirṇayam -pārārthyanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria