Declension table of ?pārāpatapadī

Deva

FeminineSingularDualPlural
Nominativepārāpatapadī pārāpatapadyau pārāpatapadyaḥ
Vocativepārāpatapadi pārāpatapadyau pārāpatapadyaḥ
Accusativepārāpatapadīm pārāpatapadyau pārāpatapadīḥ
Instrumentalpārāpatapadyā pārāpatapadībhyām pārāpatapadībhiḥ
Dativepārāpatapadyai pārāpatapadībhyām pārāpatapadībhyaḥ
Ablativepārāpatapadyāḥ pārāpatapadībhyām pārāpatapadībhyaḥ
Genitivepārāpatapadyāḥ pārāpatapadyoḥ pārāpatapadīnām
Locativepārāpatapadyām pārāpatapadyoḥ pārāpatapadīṣu

Compound pārāpatapadi - pārāpatapadī -

Adverb -pārāpatapadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria