Declension table of ?pāraṇīya

Deva

NeuterSingularDualPlural
Nominativepāraṇīyam pāraṇīye pāraṇīyāni
Vocativepāraṇīya pāraṇīye pāraṇīyāni
Accusativepāraṇīyam pāraṇīye pāraṇīyāni
Instrumentalpāraṇīyena pāraṇīyābhyām pāraṇīyaiḥ
Dativepāraṇīyāya pāraṇīyābhyām pāraṇīyebhyaḥ
Ablativepāraṇīyāt pāraṇīyābhyām pāraṇīyebhyaḥ
Genitivepāraṇīyasya pāraṇīyayoḥ pāraṇīyānām
Locativepāraṇīye pāraṇīyayoḥ pāraṇīyeṣu

Compound pāraṇīya -

Adverb -pāraṇīyam -pāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria