Declension table of ?pāraṇi

Deva

MasculineSingularDualPlural
Nominativepāraṇiḥ pāraṇī pāraṇayaḥ
Vocativepāraṇe pāraṇī pāraṇayaḥ
Accusativepāraṇim pāraṇī pāraṇīn
Instrumentalpāraṇinā pāraṇibhyām pāraṇibhiḥ
Dativepāraṇaye pāraṇibhyām pāraṇibhyaḥ
Ablativepāraṇeḥ pāraṇibhyām pāraṇibhyaḥ
Genitivepāraṇeḥ pāraṇyoḥ pāraṇīnām
Locativepāraṇau pāraṇyoḥ pāraṇiṣu

Compound pāraṇi -

Adverb -pāraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria