Declension table of ?pāraṇakarman

Deva

NeuterSingularDualPlural
Nominativepāraṇakarma pāraṇakarmaṇī pāraṇakarmāṇi
Vocativepāraṇakarman pāraṇakarma pāraṇakarmaṇī pāraṇakarmāṇi
Accusativepāraṇakarma pāraṇakarmaṇī pāraṇakarmāṇi
Instrumentalpāraṇakarmaṇā pāraṇakarmabhyām pāraṇakarmabhiḥ
Dativepāraṇakarmaṇe pāraṇakarmabhyām pāraṇakarmabhyaḥ
Ablativepāraṇakarmaṇaḥ pāraṇakarmabhyām pāraṇakarmabhyaḥ
Genitivepāraṇakarmaṇaḥ pāraṇakarmaṇoḥ pāraṇakarmaṇām
Locativepāraṇakarmaṇi pāraṇakarmaṇoḥ pāraṇakarmasu

Compound pāraṇakarma -

Adverb -pāraṇakarma -pāraṇakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria