Declension table of ?pārṣika

Deva

MasculineSingularDualPlural
Nominativepārṣikaḥ pārṣikau pārṣikāḥ
Vocativepārṣika pārṣikau pārṣikāḥ
Accusativepārṣikam pārṣikau pārṣikān
Instrumentalpārṣikeṇa pārṣikābhyām pārṣikaiḥ pārṣikebhiḥ
Dativepārṣikāya pārṣikābhyām pārṣikebhyaḥ
Ablativepārṣikāt pārṣikābhyām pārṣikebhyaḥ
Genitivepārṣikasya pārṣikayoḥ pārṣikāṇām
Locativepārṣike pārṣikayoḥ pārṣikeṣu

Compound pārṣika -

Adverb -pārṣikam -pārṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria