Declension table of ?pārṣaki

Deva

MasculineSingularDualPlural
Nominativepārṣakiḥ pārṣakī pārṣakayaḥ
Vocativepārṣake pārṣakī pārṣakayaḥ
Accusativepārṣakim pārṣakī pārṣakīn
Instrumentalpārṣakiṇā pārṣakibhyām pārṣakibhiḥ
Dativepārṣakaye pārṣakibhyām pārṣakibhyaḥ
Ablativepārṣakeḥ pārṣakibhyām pārṣakibhyaḥ
Genitivepārṣakeḥ pārṣakyoḥ pārṣakīṇām
Locativepārṣakau pārṣakyoḥ pārṣakiṣu

Compound pārṣaki -

Adverb -pārṣaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria