Declension table of ?pārṣadavṛttiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pārṣadavṛttiḥ | pārṣadavṛttī | pārṣadavṛttayaḥ |
Vocative | pārṣadavṛtte | pārṣadavṛttī | pārṣadavṛttayaḥ |
Accusative | pārṣadavṛttim | pārṣadavṛttī | pārṣadavṛttīḥ |
Instrumental | pārṣadavṛttyā | pārṣadavṛttibhyām | pārṣadavṛttibhiḥ |
Dative | pārṣadavṛttyai pārṣadavṛttaye | pārṣadavṛttibhyām | pārṣadavṛttibhyaḥ |
Ablative | pārṣadavṛttyāḥ pārṣadavṛtteḥ | pārṣadavṛttibhyām | pārṣadavṛttibhyaḥ |
Genitive | pārṣadavṛttyāḥ pārṣadavṛtteḥ | pārṣadavṛttyoḥ | pārṣadavṛttīnām |
Locative | pārṣadavṛttyām pārṣadavṛttau | pārṣadavṛttyoḥ | pārṣadavṛttiṣu |