Declension table of ?pārṣadapariśiṣṭa

Deva

NeuterSingularDualPlural
Nominativepārṣadapariśiṣṭam pārṣadapariśiṣṭe pārṣadapariśiṣṭāni
Vocativepārṣadapariśiṣṭa pārṣadapariśiṣṭe pārṣadapariśiṣṭāni
Accusativepārṣadapariśiṣṭam pārṣadapariśiṣṭe pārṣadapariśiṣṭāni
Instrumentalpārṣadapariśiṣṭena pārṣadapariśiṣṭābhyām pārṣadapariśiṣṭaiḥ
Dativepārṣadapariśiṣṭāya pārṣadapariśiṣṭābhyām pārṣadapariśiṣṭebhyaḥ
Ablativepārṣadapariśiṣṭāt pārṣadapariśiṣṭābhyām pārṣadapariśiṣṭebhyaḥ
Genitivepārṣadapariśiṣṭasya pārṣadapariśiṣṭayoḥ pārṣadapariśiṣṭānām
Locativepārṣadapariśiṣṭe pārṣadapariśiṣṭayoḥ pārṣadapariśiṣṭeṣu

Compound pārṣadapariśiṣṭa -

Adverb -pārṣadapariśiṣṭam -pārṣadapariśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria