Declension table of ?pārṣadaṃśa

Deva

NeuterSingularDualPlural
Nominativepārṣadaṃśam pārṣadaṃśe pārṣadaṃśāni
Vocativepārṣadaṃśa pārṣadaṃśe pārṣadaṃśāni
Accusativepārṣadaṃśam pārṣadaṃśe pārṣadaṃśāni
Instrumentalpārṣadaṃśena pārṣadaṃśābhyām pārṣadaṃśaiḥ
Dativepārṣadaṃśāya pārṣadaṃśābhyām pārṣadaṃśebhyaḥ
Ablativepārṣadaṃśāt pārṣadaṃśābhyām pārṣadaṃśebhyaḥ
Genitivepārṣadaṃśasya pārṣadaṃśayoḥ pārṣadaṃśānām
Locativepārṣadaṃśe pārṣadaṃśayoḥ pārṣadaṃśeṣu

Compound pārṣadaṃśa -

Adverb -pārṣadaṃśam -pārṣadaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria