Declension table of ?pārṣṭhikā

Deva

FeminineSingularDualPlural
Nominativepārṣṭhikā pārṣṭhike pārṣṭhikāḥ
Vocativepārṣṭhike pārṣṭhike pārṣṭhikāḥ
Accusativepārṣṭhikām pārṣṭhike pārṣṭhikāḥ
Instrumentalpārṣṭhikayā pārṣṭhikābhyām pārṣṭhikābhiḥ
Dativepārṣṭhikāyai pārṣṭhikābhyām pārṣṭhikābhyaḥ
Ablativepārṣṭhikāyāḥ pārṣṭhikābhyām pārṣṭhikābhyaḥ
Genitivepārṣṭhikāyāḥ pārṣṭhikayoḥ pārṣṭhikānām
Locativepārṣṭhikāyām pārṣṭhikayoḥ pārṣṭhikāsu

Adverb -pārṣṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria