Declension table of ?pārṣṭeya

Deva

MasculineSingularDualPlural
Nominativepārṣṭeyaḥ pārṣṭeyau pārṣṭeyāḥ
Vocativepārṣṭeya pārṣṭeyau pārṣṭeyāḥ
Accusativepārṣṭeyam pārṣṭeyau pārṣṭeyān
Instrumentalpārṣṭeyena pārṣṭeyābhyām pārṣṭeyaiḥ pārṣṭeyebhiḥ
Dativepārṣṭeyāya pārṣṭeyābhyām pārṣṭeyebhyaḥ
Ablativepārṣṭeyāt pārṣṭeyābhyām pārṣṭeyebhyaḥ
Genitivepārṣṭeyasya pārṣṭeyayoḥ pārṣṭeyānām
Locativepārṣṭeye pārṣṭeyayoḥ pārṣṭeyeṣu

Compound pārṣṭeya -

Adverb -pārṣṭeyam -pārṣṭeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria