Declension table of ?pārṣṇivāha

Deva

MasculineSingularDualPlural
Nominativepārṣṇivāhaḥ pārṣṇivāhau pārṣṇivāhāḥ
Vocativepārṣṇivāha pārṣṇivāhau pārṣṇivāhāḥ
Accusativepārṣṇivāham pārṣṇivāhau pārṣṇivāhān
Instrumentalpārṣṇivāhena pārṣṇivāhābhyām pārṣṇivāhaiḥ pārṣṇivāhebhiḥ
Dativepārṣṇivāhāya pārṣṇivāhābhyām pārṣṇivāhebhyaḥ
Ablativepārṣṇivāhāt pārṣṇivāhābhyām pārṣṇivāhebhyaḥ
Genitivepārṣṇivāhasya pārṣṇivāhayoḥ pārṣṇivāhānām
Locativepārṣṇivāhe pārṣṇivāhayoḥ pārṣṇivāheṣu

Compound pārṣṇivāha -

Adverb -pārṣṇivāham -pārṣṇivāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria