Declension table of ?pārṣṇisārathi

Deva

MasculineSingularDualPlural
Nominativepārṣṇisārathiḥ pārṣṇisārathī pārṣṇisārathayaḥ
Vocativepārṣṇisārathe pārṣṇisārathī pārṣṇisārathayaḥ
Accusativepārṣṇisārathim pārṣṇisārathī pārṣṇisārathīn
Instrumentalpārṣṇisārathinā pārṣṇisārathibhyām pārṣṇisārathibhiḥ
Dativepārṣṇisārathaye pārṣṇisārathibhyām pārṣṇisārathibhyaḥ
Ablativepārṣṇisāratheḥ pārṣṇisārathibhyām pārṣṇisārathibhyaḥ
Genitivepārṣṇisāratheḥ pārṣṇisārathyoḥ pārṣṇisārathīnām
Locativepārṣṇisārathau pārṣṇisārathyoḥ pārṣṇisārathiṣu

Compound pārṣṇisārathi -

Adverb -pārṣṇisārathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria