Declension table of ?pārṣṇikṣeman

Deva

MasculineSingularDualPlural
Nominativepārṣṇikṣemā pārṣṇikṣemāṇau pārṣṇikṣemāṇaḥ
Vocativepārṣṇikṣeman pārṣṇikṣemāṇau pārṣṇikṣemāṇaḥ
Accusativepārṣṇikṣemāṇam pārṣṇikṣemāṇau pārṣṇikṣemṇaḥ
Instrumentalpārṣṇikṣemṇā pārṣṇikṣemabhyām pārṣṇikṣemabhiḥ
Dativepārṣṇikṣemṇe pārṣṇikṣemabhyām pārṣṇikṣemabhyaḥ
Ablativepārṣṇikṣemṇaḥ pārṣṇikṣemabhyām pārṣṇikṣemabhyaḥ
Genitivepārṣṇikṣemṇaḥ pārṣṇikṣemṇoḥ pārṣṇikṣemṇām
Locativepārṣṇikṣemṇi pārṣṇikṣemaṇi pārṣṇikṣemṇoḥ pārṣṇikṣemasu

Compound pārṣṇikṣema -

Adverb -pārṣṇikṣemam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria