Declension table of ?pārṣṇigrahaṇa

Deva

NeuterSingularDualPlural
Nominativepārṣṇigrahaṇam pārṣṇigrahaṇe pārṣṇigrahaṇāni
Vocativepārṣṇigrahaṇa pārṣṇigrahaṇe pārṣṇigrahaṇāni
Accusativepārṣṇigrahaṇam pārṣṇigrahaṇe pārṣṇigrahaṇāni
Instrumentalpārṣṇigrahaṇena pārṣṇigrahaṇābhyām pārṣṇigrahaṇaiḥ
Dativepārṣṇigrahaṇāya pārṣṇigrahaṇābhyām pārṣṇigrahaṇebhyaḥ
Ablativepārṣṇigrahaṇāt pārṣṇigrahaṇābhyām pārṣṇigrahaṇebhyaḥ
Genitivepārṣṇigrahaṇasya pārṣṇigrahaṇayoḥ pārṣṇigrahaṇānām
Locativepārṣṇigrahaṇe pārṣṇigrahaṇayoḥ pārṣṇigrahaṇeṣu

Compound pārṣṇigrahaṇa -

Adverb -pārṣṇigrahaṇam -pārṣṇigrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria