Declension table of ?pārṣṇigaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pārṣṇigam | pārṣṇige | pārṣṇigāni |
Vocative | pārṣṇiga | pārṣṇige | pārṣṇigāni |
Accusative | pārṣṇigam | pārṣṇige | pārṣṇigāni |
Instrumental | pārṣṇigena | pārṣṇigābhyām | pārṣṇigaiḥ |
Dative | pārṣṇigāya | pārṣṇigābhyām | pārṣṇigebhyaḥ |
Ablative | pārṣṇigāt | pārṣṇigābhyām | pārṣṇigebhyaḥ |
Genitive | pārṣṇigasya | pārṣṇigayoḥ | pārṣṇigānām |
Locative | pārṣṇige | pārṣṇigayoḥ | pārṣṇigeṣu |