Declension table of ?pāpokta

Deva

NeuterSingularDualPlural
Nominativepāpoktam pāpokte pāpoktāni
Vocativepāpokta pāpokte pāpoktāni
Accusativepāpoktam pāpokte pāpoktāni
Instrumentalpāpoktena pāpoktābhyām pāpoktaiḥ
Dativepāpoktāya pāpoktābhyām pāpoktebhyaḥ
Ablativepāpoktāt pāpoktābhyām pāpoktebhyaḥ
Genitivepāpoktasya pāpoktayoḥ pāpoktānām
Locativepāpokte pāpoktayoḥ pāpokteṣu

Compound pāpokta -

Adverb -pāpoktam -pāpoktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria